A 394-8 Raghuvaṃśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 394/8
Title: Raghuvaṃśa
Dimensions: 25.4 x 11.3 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1467
Remarks:
Reel No. A 394-8 Inventory No. 43943
Title Raghuvaṃśa, Raghuvaṃśasañjīviniṭīkā
Author Kālidāsa, Mllinātha
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete
Size 25.4 x 11.3 cm
Folios 36
Lines per Folio 8–11
Foliation figures on the verso
Place of Deposit NAK
Accession No. 1/1467
Manuscript Features
After the vv. 94 there is the root text of Raghuvaṃśa which contain vv.1–37 and some portion of fol. 38
Excerpts
«Beginning of the root text:»
śrīgaṇeśāya namaḥ || ||
vārgarthāv iva saṃpṛktau vāgarthapratipattaye
jagataḥ (5) pitarau vaṃde pārvatīparameśvarau 1 || (fol. 2v4–5)
«Beginning of the commentary:»
śrīgaṇādhipataye namaḥ || ||
mātāpitṛbhyāṃ jagato namo vāmāṛddhajānaye
sadyo dakṣiṇadṛkprāṃtasaṃkucadvāmadṛṣṭaye 1
...
(5) mallināthakaviḥ so yaṃ maṃdātmānujighṛkṣa(6)yā
vyācaṣte kālidṣīyaṃ kāvyatrayam anākulam 5 (fol. 1v1–6)
«End of the root text:»
satyām api tapaḥ suddhau niyamāpekṣayā muniḥ
ka(4)lavit kalpayāmāsa vanyām evāsya saṃvidhāṃ 94 (fol. 36v3–4)
«End of the commentary:»
satyām iti kalpavit vrataprayogābhijño muniḥ tapa (!) suddhau satyām api tapasaiva rājayogyāhārasaṃpādanasāmarthye satyapī(2)ty arthaḥ | niyamāpekṣayā tadā prabhṛty eva niyamāpekṣayā vratacaryāpekṣayā ʼsyarājño vanyām eva saṃvidhīyate ʼnayeti saṃvidhā(5)śādiśayanasāmagrīṃ | ātaś copasarga iti ka pratyayaḥ | akarttari ca kārake saṃjñāyām iti karmāghatvaṃ kalpayāmāsa saṃ(6)pādayāmāsa 94 || (fol. 36v1–6)
Colophon
Microfilm Details
Reel No. A 394/8
Date of Filming 16-07-1972
Exposures 43
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 24v–25r, 34v–35r
Catalogued by MS
Date 03-08-2006
Bibliography