A 394-8 Raghuvaṃśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 394/8
Title: Raghuvaṃśa
Dimensions: 25.4 x 11.3 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1467
Remarks:


Reel No. A 394-8 Inventory No. 43943

Title Raghuvaṃśa, Raghuvaṃśasañjīviniṭīkā

Author Kālidāsa, Mllinātha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 25.4 x 11.3 cm

Folios 36

Lines per Folio 8–11

Foliation figures on the verso

Place of Deposit NAK

Accession No. 1/1467

Manuscript Features

After the vv. 94 there is the root text of Raghuvaṃśa which contain vv.1–37 and some portion of fol. 38

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ ||     ||

vārgarthāv iva saṃpṛktau vāgarthapratipattaye

jagataḥ (5) pitarau vaṃde pārvatīparameśvarau 1 || (fol. 2v4–5)

«Beginning of the commentary:»

śrīgaṇādhipataye namaḥ ||     ||

mātāpitṛbhyāṃ jagato namo vāmāṛddhajānaye

sadyo dakṣiṇadṛkprāṃtasaṃkucadvāmadṛṣṭaye 1

...

(5) mallināthakaviḥ so yaṃ maṃdātmānujighṛkṣa(6)yā

vyācaṣte kālidṣīyaṃ kāvyatrayam anākulam 5 (fol. 1v1–6)

«End of the root text:»

satyām api tapaḥ suddhau niyamāpekṣayā muniḥ

ka(4)lavit kalpayāmāsa vanyām evāsya saṃvidhāṃ 94 (fol. 36v3–4)

«End of the commentary:»

satyām iti kalpavit vrataprayogābhijño muniḥ tapa (!) suddhau satyām api tapasaiva rājayogyāhārasaṃpādanasāmarthye satyapī(2)ty arthaḥ | niyamāpekṣayā tadā prabhṛty eva niyamāpekṣayā vratacaryāpekṣayā ʼsyarājño vanyām eva saṃvidhīyate ʼnayeti saṃvidhā(5)śādiśayanasāmagrīṃ | ātaś copasarga iti ka pratyayaḥ | akarttari ca kārake saṃjñāyām iti karmāghatvaṃ kalpayāmāsa saṃ(6)pādayāmāsa 94 || (fol. 36v1–6)

Colophon

Microfilm Details

Reel No. A 394/8

Date of Filming 16-07-1972

Exposures 43

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 24v–25r, 34v–35r

Catalogued by MS

Date 03-08-2006

Bibliography